Declension table of ?purvaṇīka

Deva

NeuterSingularDualPlural
Nominativepurvaṇīkam purvaṇīke purvaṇīkāni
Vocativepurvaṇīka purvaṇīke purvaṇīkāni
Accusativepurvaṇīkam purvaṇīke purvaṇīkāni
Instrumentalpurvaṇīkena purvaṇīkābhyām purvaṇīkaiḥ
Dativepurvaṇīkāya purvaṇīkābhyām purvaṇīkebhyaḥ
Ablativepurvaṇīkāt purvaṇīkābhyām purvaṇīkebhyaḥ
Genitivepurvaṇīkasya purvaṇīkayoḥ purvaṇīkānām
Locativepurvaṇīke purvaṇīkayoḥ purvaṇīkeṣu

Compound purvaṇīka -

Adverb -purvaṇīkam -purvaṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria