Declension table of ?puruśakti

Deva

NeuterSingularDualPlural
Nominativepuruśakti puruśaktinī puruśaktīni
Vocativepuruśakti puruśaktinī puruśaktīni
Accusativepuruśakti puruśaktinī puruśaktīni
Instrumentalpuruśaktinā puruśaktibhyām puruśaktibhiḥ
Dativepuruśaktine puruśaktibhyām puruśaktibhyaḥ
Ablativepuruśaktinaḥ puruśaktibhyām puruśaktibhyaḥ
Genitivepuruśaktinaḥ puruśaktinoḥ puruśaktīnām
Locativepuruśaktini puruśaktinoḥ puruśaktiṣu

Compound puruśakti -

Adverb -puruśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria