Declension table of ?puruvrata

Deva

NeuterSingularDualPlural
Nominativepuruvratam puruvrate puruvratāni
Vocativepuruvrata puruvrate puruvratāni
Accusativepuruvratam puruvrate puruvratāni
Instrumentalpuruvratena puruvratābhyām puruvrataiḥ
Dativepuruvratāya puruvratābhyām puruvratebhyaḥ
Ablativepuruvratāt puruvratābhyām puruvratebhyaḥ
Genitivepuruvratasya puruvratayoḥ puruvratānām
Locativepuruvrate puruvratayoḥ puruvrateṣu

Compound puruvrata -

Adverb -puruvratam -puruvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria