Declension table of ?puruvartman

Deva

NeuterSingularDualPlural
Nominativepuruvartma puruvartmanī puruvartmāni
Vocativepuruvartman puruvartma puruvartmanī puruvartmāni
Accusativepuruvartma puruvartmanī puruvartmāni
Instrumentalpuruvartmanā puruvartmabhyām puruvartmabhiḥ
Dativepuruvartmane puruvartmabhyām puruvartmabhyaḥ
Ablativepuruvartmanaḥ puruvartmabhyām puruvartmabhyaḥ
Genitivepuruvartmanaḥ puruvartmanoḥ puruvartmanām
Locativepuruvartmani puruvartmanoḥ puruvartmasu

Compound puruvartma -

Adverb -puruvartma -puruvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria