Declension table of ?puruvartman

Deva

MasculineSingularDualPlural
Nominativepuruvartmā puruvartmānau puruvartmānaḥ
Vocativepuruvartman puruvartmānau puruvartmānaḥ
Accusativepuruvartmānam puruvartmānau puruvartmanaḥ
Instrumentalpuruvartmanā puruvartmabhyām puruvartmabhiḥ
Dativepuruvartmane puruvartmabhyām puruvartmabhyaḥ
Ablativepuruvartmanaḥ puruvartmabhyām puruvartmabhyaḥ
Genitivepuruvartmanaḥ puruvartmanoḥ puruvartmanām
Locativepuruvartmani puruvartmanoḥ puruvartmasu

Compound puruvartma -

Adverb -puruvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria