Declension table of ?purūvasu

Deva

NeuterSingularDualPlural
Nominativepurūvasu purūvasunī purūvasūni
Vocativepurūvasu purūvasunī purūvasūni
Accusativepurūvasu purūvasunī purūvasūni
Instrumentalpurūvasunā purūvasubhyām purūvasubhiḥ
Dativepurūvasune purūvasubhyām purūvasubhyaḥ
Ablativepurūvasunaḥ purūvasubhyām purūvasubhyaḥ
Genitivepurūvasunaḥ purūvasunoḥ purūvasūnām
Locativepurūvasuni purūvasunoḥ purūvasuṣu

Compound purūvasu -

Adverb -purūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria