Declension table of ?purūcī

Deva

FeminineSingularDualPlural
Nominativepurūcī purūcyau purūcyaḥ
Vocativepurūci purūcyau purūcyaḥ
Accusativepurūcīm purūcyau purūcīḥ
Instrumentalpurūcyā purūcībhyām purūcībhiḥ
Dativepurūcyai purūcībhyām purūcībhyaḥ
Ablativepurūcyāḥ purūcībhyām purūcībhyaḥ
Genitivepurūcyāḥ purūcyoḥ purūcīnām
Locativepurūcyām purūcyoḥ purūcīṣu

Compound purūci - purūcī -

Adverb -purūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria