Declension table of ?purusambhṛta

Deva

NeuterSingularDualPlural
Nominativepurusambhṛtam purusambhṛte purusambhṛtāni
Vocativepurusambhṛta purusambhṛte purusambhṛtāni
Accusativepurusambhṛtam purusambhṛte purusambhṛtāni
Instrumentalpurusambhṛtena purusambhṛtābhyām purusambhṛtaiḥ
Dativepurusambhṛtāya purusambhṛtābhyām purusambhṛtebhyaḥ
Ablativepurusambhṛtāt purusambhṛtābhyām purusambhṛtebhyaḥ
Genitivepurusambhṛtasya purusambhṛtayoḥ purusambhṛtānām
Locativepurusambhṛte purusambhṛtayoḥ purusambhṛteṣu

Compound purusambhṛta -

Adverb -purusambhṛtam -purusambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria