Declension table of ?purusambhṛta

Deva

MasculineSingularDualPlural
Nominativepurusambhṛtaḥ purusambhṛtau purusambhṛtāḥ
Vocativepurusambhṛta purusambhṛtau purusambhṛtāḥ
Accusativepurusambhṛtam purusambhṛtau purusambhṛtān
Instrumentalpurusambhṛtena purusambhṛtābhyām purusambhṛtaiḥ purusambhṛtebhiḥ
Dativepurusambhṛtāya purusambhṛtābhyām purusambhṛtebhyaḥ
Ablativepurusambhṛtāt purusambhṛtābhyām purusambhṛtebhyaḥ
Genitivepurusambhṛtasya purusambhṛtayoḥ purusambhṛtānām
Locativepurusambhṛte purusambhṛtayoḥ purusambhṛteṣu

Compound purusambhṛta -

Adverb -purusambhṛtam -purusambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria