Declension table of ?pururūpa

Deva

MasculineSingularDualPlural
Nominativepururūpaḥ pururūpau pururūpāḥ
Vocativepururūpa pururūpau pururūpāḥ
Accusativepururūpam pururūpau pururūpān
Instrumentalpururūpeṇa pururūpābhyām pururūpaiḥ pururūpebhiḥ
Dativepururūpāya pururūpābhyām pururūpebhyaḥ
Ablativepururūpāt pururūpābhyām pururūpebhyaḥ
Genitivepururūpasya pururūpayoḥ pururūpāṇām
Locativepururūpe pururūpayoḥ pururūpeṣu

Compound pururūpa -

Adverb -pururūpam -pururūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria