Declension table of ?pururucā

Deva

FeminineSingularDualPlural
Nominativepururucā pururuce pururucāḥ
Vocativepururuce pururuce pururucāḥ
Accusativepururucām pururuce pururucāḥ
Instrumentalpururucayā pururucābhyām pururucābhiḥ
Dativepururucāyai pururucābhyām pururucābhyaḥ
Ablativepururucāyāḥ pururucābhyām pururucābhyaḥ
Genitivepururucāyāḥ pururucayoḥ pururucānām
Locativepururucāyām pururucayoḥ pururucāsu

Adverb -pururucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria