Declension table of ?pururāvan

Deva

MasculineSingularDualPlural
Nominativepururāvā pururāvāṇau pururāvāṇaḥ
Vocativepururāvan pururāvāṇau pururāvāṇaḥ
Accusativepururāvāṇam pururāvāṇau pururāvṇaḥ
Instrumentalpururāvṇā pururāvabhyām pururāvabhiḥ
Dativepururāvṇe pururāvabhyām pururāvabhyaḥ
Ablativepururāvṇaḥ pururāvabhyām pururāvabhyaḥ
Genitivepururāvṇaḥ pururāvṇoḥ pururāvṇām
Locativepururāvṇi pururāvaṇi pururāvṇoḥ pururāvasu

Compound pururāva -

Adverb -pururāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria