Declension table of ?purupraśasta

Deva

NeuterSingularDualPlural
Nominativepurupraśastam purupraśaste purupraśastāni
Vocativepurupraśasta purupraśaste purupraśastāni
Accusativepurupraśastam purupraśaste purupraśastāni
Instrumentalpurupraśastena purupraśastābhyām purupraśastaiḥ
Dativepurupraśastāya purupraśastābhyām purupraśastebhyaḥ
Ablativepurupraśastāt purupraśastābhyām purupraśastebhyaḥ
Genitivepurupraśastasya purupraśastayoḥ purupraśastānām
Locativepurupraśaste purupraśastayoḥ purupraśasteṣu

Compound purupraśasta -

Adverb -purupraśastam -purupraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria