Declension table of ?puruprauḍha

Deva

NeuterSingularDualPlural
Nominativepuruprauḍham puruprauḍhe puruprauḍhāni
Vocativepuruprauḍha puruprauḍhe puruprauḍhāni
Accusativepuruprauḍham puruprauḍhe puruprauḍhāni
Instrumentalpuruprauḍhena puruprauḍhābhyām puruprauḍhaiḥ
Dativepuruprauḍhāya puruprauḍhābhyām puruprauḍhebhyaḥ
Ablativepuruprauḍhāt puruprauḍhābhyām puruprauḍhebhyaḥ
Genitivepuruprauḍhasya puruprauḍhayoḥ puruprauḍhānām
Locativepuruprauḍhe puruprauḍhayoḥ puruprauḍheṣu

Compound puruprauḍha -

Adverb -puruprauḍham -puruprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria