Declension table of ?puruprauḍha

Deva

MasculineSingularDualPlural
Nominativepuruprauḍhaḥ puruprauḍhau puruprauḍhāḥ
Vocativepuruprauḍha puruprauḍhau puruprauḍhāḥ
Accusativepuruprauḍham puruprauḍhau puruprauḍhān
Instrumentalpuruprauḍhena puruprauḍhābhyām puruprauḍhaiḥ puruprauḍhebhiḥ
Dativepuruprauḍhāya puruprauḍhābhyām puruprauḍhebhyaḥ
Ablativepuruprauḍhāt puruprauḍhābhyām puruprauḍhebhyaḥ
Genitivepuruprauḍhasya puruprauḍhayoḥ puruprauḍhānām
Locativepuruprauḍhe puruprauḍhayoḥ puruprauḍheṣu

Compound puruprauḍha -

Adverb -puruprauḍham -puruprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria