Declension table of ?puruprajāta

Deva

NeuterSingularDualPlural
Nominativepuruprajātam puruprajāte puruprajātāni
Vocativepuruprajāta puruprajāte puruprajātāni
Accusativepuruprajātam puruprajāte puruprajātāni
Instrumentalpuruprajātena puruprajātābhyām puruprajātaiḥ
Dativepuruprajātāya puruprajātābhyām puruprajātebhyaḥ
Ablativepuruprajātāt puruprajātābhyām puruprajātebhyaḥ
Genitivepuruprajātasya puruprajātayoḥ puruprajātānām
Locativepuruprajāte puruprajātayoḥ puruprajāteṣu

Compound puruprajāta -

Adverb -puruprajātam -puruprajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria