Declension table of ?purupraiṣa

Deva

NeuterSingularDualPlural
Nominativepurupraiṣam purupraiṣe purupraiṣāṇi
Vocativepurupraiṣa purupraiṣe purupraiṣāṇi
Accusativepurupraiṣam purupraiṣe purupraiṣāṇi
Instrumentalpurupraiṣeṇa purupraiṣābhyām purupraiṣaiḥ
Dativepurupraiṣāya purupraiṣābhyām purupraiṣebhyaḥ
Ablativepurupraiṣāt purupraiṣābhyām purupraiṣebhyaḥ
Genitivepurupraiṣasya purupraiṣayoḥ purupraiṣāṇām
Locativepurupraiṣe purupraiṣayoḥ purupraiṣeṣu

Compound purupraiṣa -

Adverb -purupraiṣam -purupraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria