Declension table of ?purupraiṣa

Deva

MasculineSingularDualPlural
Nominativepurupraiṣaḥ purupraiṣau purupraiṣāḥ
Vocativepurupraiṣa purupraiṣau purupraiṣāḥ
Accusativepurupraiṣam purupraiṣau purupraiṣān
Instrumentalpurupraiṣeṇa purupraiṣābhyām purupraiṣaiḥ purupraiṣebhiḥ
Dativepurupraiṣāya purupraiṣābhyām purupraiṣebhyaḥ
Ablativepurupraiṣāt purupraiṣābhyām purupraiṣebhyaḥ
Genitivepurupraiṣasya purupraiṣayoḥ purupraiṣāṇām
Locativepurupraiṣe purupraiṣayoḥ purupraiṣeṣu

Compound purupraiṣa -

Adverb -purupraiṣam -purupraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria