Declension table of ?purupaśu

Deva

NeuterSingularDualPlural
Nominativepurupaśu purupaśunī purupaśūni
Vocativepurupaśu purupaśunī purupaśūni
Accusativepurupaśu purupaśunī purupaśūni
Instrumentalpurupaśunā purupaśubhyām purupaśubhiḥ
Dativepurupaśune purupaśubhyām purupaśubhyaḥ
Ablativepurupaśunaḥ purupaśubhyām purupaśubhyaḥ
Genitivepurupaśunaḥ purupaśunoḥ purupaśūnām
Locativepurupaśuni purupaśunoḥ purupaśuṣu

Compound purupaśu -

Adverb -purupaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria