Declension table of ?puruniṣṭha

Deva

NeuterSingularDualPlural
Nominativepuruniṣṭham puruniṣṭhe puruniṣṭhāni
Vocativepuruniṣṭha puruniṣṭhe puruniṣṭhāni
Accusativepuruniṣṭham puruniṣṭhe puruniṣṭhāni
Instrumentalpuruniṣṭhena puruniṣṭhābhyām puruniṣṭhaiḥ
Dativepuruniṣṭhāya puruniṣṭhābhyām puruniṣṭhebhyaḥ
Ablativepuruniṣṭhāt puruniṣṭhābhyām puruniṣṭhebhyaḥ
Genitivepuruniṣṭhasya puruniṣṭhayoḥ puruniṣṭhānām
Locativepuruniṣṭhe puruniṣṭhayoḥ puruniṣṭheṣu

Compound puruniṣṭha -

Adverb -puruniṣṭham -puruniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria