Declension table of ?puruniṣṭha

Deva

MasculineSingularDualPlural
Nominativepuruniṣṭhaḥ puruniṣṭhau puruniṣṭhāḥ
Vocativepuruniṣṭha puruniṣṭhau puruniṣṭhāḥ
Accusativepuruniṣṭham puruniṣṭhau puruniṣṭhān
Instrumentalpuruniṣṭhena puruniṣṭhābhyām puruniṣṭhaiḥ puruniṣṭhebhiḥ
Dativepuruniṣṭhāya puruniṣṭhābhyām puruniṣṭhebhyaḥ
Ablativepuruniṣṭhāt puruniṣṭhābhyām puruniṣṭhebhyaḥ
Genitivepuruniṣṭhasya puruniṣṭhayoḥ puruniṣṭhānām
Locativepuruniṣṭhe puruniṣṭhayoḥ puruniṣṭheṣu

Compound puruniṣṭha -

Adverb -puruniṣṭham -puruniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria