Declension table of ?puruniḥṣidhvan

Deva

MasculineSingularDualPlural
Nominativepuruniḥṣidhvā puruniḥṣidhvānau puruniḥṣidhvānaḥ
Vocativepuruniḥṣidhvan puruniḥṣidhvānau puruniḥṣidhvānaḥ
Accusativepuruniḥṣidhvānam puruniḥṣidhvānau puruniḥṣidhvanaḥ
Instrumentalpuruniḥṣidhvanā puruniḥṣidhvabhyām puruniḥṣidhvabhiḥ
Dativepuruniḥṣidhvane puruniḥṣidhvabhyām puruniḥṣidhvabhyaḥ
Ablativepuruniḥṣidhvanaḥ puruniḥṣidhvabhyām puruniḥṣidhvabhyaḥ
Genitivepuruniḥṣidhvanaḥ puruniḥṣidhvanoḥ puruniḥṣidhvanām
Locativepuruniḥṣidhvani puruniḥṣidhvanoḥ puruniḥṣidhvasu

Compound puruniḥṣidhva -

Adverb -puruniḥṣidhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria