Declension table of ?purunṛmṇa

Deva

MasculineSingularDualPlural
Nominativepurunṛmṇaḥ purunṛmṇau purunṛmṇāḥ
Vocativepurunṛmṇa purunṛmṇau purunṛmṇāḥ
Accusativepurunṛmṇam purunṛmṇau purunṛmṇān
Instrumentalpurunṛmṇena purunṛmṇābhyām purunṛmṇaiḥ purunṛmṇebhiḥ
Dativepurunṛmṇāya purunṛmṇābhyām purunṛmṇebhyaḥ
Ablativepurunṛmṇāt purunṛmṇābhyām purunṛmṇebhyaḥ
Genitivepurunṛmṇasya purunṛmṇayoḥ purunṛmṇānām
Locativepurunṛmṇe purunṛmṇayoḥ purunṛmṇeṣu

Compound purunṛmṇa -

Adverb -purunṛmṇam -purunṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria