Declension table of ?purumedhā

Deva

FeminineSingularDualPlural
Nominativepurumedhā purumedhe purumedhāḥ
Vocativepurumedhe purumedhe purumedhāḥ
Accusativepurumedhām purumedhe purumedhāḥ
Instrumentalpurumedhayā purumedhābhyām purumedhābhiḥ
Dativepurumedhāyai purumedhābhyām purumedhābhyaḥ
Ablativepurumedhāyāḥ purumedhābhyām purumedhābhyaḥ
Genitivepurumedhāyāḥ purumedhayoḥ purumedhānām
Locativepurumedhāyām purumedhayoḥ purumedhāsu

Adverb -purumedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria