Declension table of ?purumedha

Deva

NeuterSingularDualPlural
Nominativepurumedham purumedhe purumedhāni
Vocativepurumedha purumedhe purumedhāni
Accusativepurumedham purumedhe purumedhāni
Instrumentalpurumedhena purumedhābhyām purumedhaiḥ
Dativepurumedhāya purumedhābhyām purumedhebhyaḥ
Ablativepurumedhāt purumedhābhyām purumedhebhyaḥ
Genitivepurumedhasya purumedhayoḥ purumedhānām
Locativepurumedhe purumedhayoḥ purumedheṣu

Compound purumedha -

Adverb -purumedham -purumedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria