Declension table of ?purumandra

Deva

NeuterSingularDualPlural
Nominativepurumandram purumandre purumandrāṇi
Vocativepurumandra purumandre purumandrāṇi
Accusativepurumandram purumandre purumandrāṇi
Instrumentalpurumandreṇa purumandrābhyām purumandraiḥ
Dativepurumandrāya purumandrābhyām purumandrebhyaḥ
Ablativepurumandrāt purumandrābhyām purumandrebhyaḥ
Genitivepurumandrasya purumandrayoḥ purumandrāṇām
Locativepurumandre purumandrayoḥ purumandreṣu

Compound purumandra -

Adverb -purumandram -purumandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria