Declension table of ?purumandra

Deva

MasculineSingularDualPlural
Nominativepurumandraḥ purumandrau purumandrāḥ
Vocativepurumandra purumandrau purumandrāḥ
Accusativepurumandram purumandrau purumandrān
Instrumentalpurumandreṇa purumandrābhyām purumandraiḥ purumandrebhiḥ
Dativepurumandrāya purumandrābhyām purumandrebhyaḥ
Ablativepurumandrāt purumandrābhyām purumandrebhyaḥ
Genitivepurumandrasya purumandrayoḥ purumandrāṇām
Locativepurumandre purumandrayoḥ purumandreṣu

Compound purumandra -

Adverb -purumandram -purumandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria