Declension table of ?purukutsava

Deva

MasculineSingularDualPlural
Nominativepurukutsavaḥ purukutsavau purukutsavāḥ
Vocativepurukutsava purukutsavau purukutsavāḥ
Accusativepurukutsavam purukutsavau purukutsavān
Instrumentalpurukutsavena purukutsavābhyām purukutsavaiḥ purukutsavebhiḥ
Dativepurukutsavāya purukutsavābhyām purukutsavebhyaḥ
Ablativepurukutsavāt purukutsavābhyām purukutsavebhyaḥ
Genitivepurukutsavasya purukutsavayoḥ purukutsavānām
Locativepurukutsave purukutsavayoḥ purukutsaveṣu

Compound purukutsava -

Adverb -purukutsavam -purukutsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria