Declension table of ?purukutsānī

Deva

FeminineSingularDualPlural
Nominativepurukutsānī purukutsānyau purukutsānyaḥ
Vocativepurukutsāni purukutsānyau purukutsānyaḥ
Accusativepurukutsānīm purukutsānyau purukutsānīḥ
Instrumentalpurukutsānyā purukutsānībhyām purukutsānībhiḥ
Dativepurukutsānyai purukutsānībhyām purukutsānībhyaḥ
Ablativepurukutsānyāḥ purukutsānībhyām purukutsānībhyaḥ
Genitivepurukutsānyāḥ purukutsānyoḥ purukutsānīnām
Locativepurukutsānyām purukutsānyoḥ purukutsānīṣu

Compound purukutsāni - purukutsānī -

Adverb -purukutsāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria