Declension table of ?purukārakavat

Deva

MasculineSingularDualPlural
Nominativepurukārakavān purukārakavantau purukārakavantaḥ
Vocativepurukārakavan purukārakavantau purukārakavantaḥ
Accusativepurukārakavantam purukārakavantau purukārakavataḥ
Instrumentalpurukārakavatā purukārakavadbhyām purukārakavadbhiḥ
Dativepurukārakavate purukārakavadbhyām purukārakavadbhyaḥ
Ablativepurukārakavataḥ purukārakavadbhyām purukārakavadbhyaḥ
Genitivepurukārakavataḥ purukārakavatoḥ purukārakavatām
Locativepurukārakavati purukārakavatoḥ purukārakavatsu

Compound purukārakavat -

Adverb -purukārakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria