Declension table of ?purukṣu

Deva

MasculineSingularDualPlural
Nominativepurukṣuḥ purukṣū purukṣavaḥ
Vocativepurukṣo purukṣū purukṣavaḥ
Accusativepurukṣum purukṣū purukṣūn
Instrumentalpurukṣuṇā purukṣubhyām purukṣubhiḥ
Dativepurukṣave purukṣubhyām purukṣubhyaḥ
Ablativepurukṣoḥ purukṣubhyām purukṣubhyaḥ
Genitivepurukṣoḥ purukṣvoḥ purukṣūṇām
Locativepurukṣau purukṣvoḥ purukṣuṣu

Compound purukṣu -

Adverb -purukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria