Declension table of ?purukṛtvanā

Deva

FeminineSingularDualPlural
Nominativepurukṛtvanā purukṛtvane purukṛtvanāḥ
Vocativepurukṛtvane purukṛtvane purukṛtvanāḥ
Accusativepurukṛtvanām purukṛtvane purukṛtvanāḥ
Instrumentalpurukṛtvanayā purukṛtvanābhyām purukṛtvanābhiḥ
Dativepurukṛtvanāyai purukṛtvanābhyām purukṛtvanābhyaḥ
Ablativepurukṛtvanāyāḥ purukṛtvanābhyām purukṛtvanābhyaḥ
Genitivepurukṛtvanāyāḥ purukṛtvanayoḥ purukṛtvanānām
Locativepurukṛtvanāyām purukṛtvanayoḥ purukṛtvanāsu

Adverb -purukṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria