Declension table of ?purujāti

Deva

MasculineSingularDualPlural
Nominativepurujātiḥ purujātī purujātayaḥ
Vocativepurujāte purujātī purujātayaḥ
Accusativepurujātim purujātī purujātīn
Instrumentalpurujātinā purujātibhyām purujātibhiḥ
Dativepurujātaye purujātibhyām purujātibhyaḥ
Ablativepurujāteḥ purujātibhyām purujātibhyaḥ
Genitivepurujāteḥ purujātyoḥ purujātīnām
Locativepurujātau purujātyoḥ purujātiṣu

Compound purujāti -

Adverb -purujāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria