Declension table of ?purujāta

Deva

NeuterSingularDualPlural
Nominativepurujātam purujāte purujātāni
Vocativepurujāta purujāte purujātāni
Accusativepurujātam purujāte purujātāni
Instrumentalpurujātena purujātābhyām purujātaiḥ
Dativepurujātāya purujātābhyām purujātebhyaḥ
Ablativepurujātāt purujātābhyām purujātebhyaḥ
Genitivepurujātasya purujātayoḥ purujātānām
Locativepurujāte purujātayoḥ purujāteṣu

Compound purujāta -

Adverb -purujātam -purujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria