Declension table of ?puruhūti

Deva

FeminineSingularDualPlural
Nominativepuruhūtiḥ puruhūtī puruhūtayaḥ
Vocativepuruhūte puruhūtī puruhūtayaḥ
Accusativepuruhūtim puruhūtī puruhūtīḥ
Instrumentalpuruhūtyā puruhūtibhyām puruhūtibhiḥ
Dativepuruhūtyai puruhūtaye puruhūtibhyām puruhūtibhyaḥ
Ablativepuruhūtyāḥ puruhūteḥ puruhūtibhyām puruhūtibhyaḥ
Genitivepuruhūtyāḥ puruhūteḥ puruhūtyoḥ puruhūtīnām
Locativepuruhūtyām puruhūtau puruhūtyoḥ puruhūtiṣu

Compound puruhūti -

Adverb -puruhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria