Declension table of ?puruhūtadviṣ

Deva

MasculineSingularDualPlural
Nominativepuruhūtadviṭ puruhūtadviṣau puruhūtadviṣaḥ
Vocativepuruhūtadviṭ puruhūtadviṣau puruhūtadviṣaḥ
Accusativepuruhūtadviṣam puruhūtadviṣau puruhūtadviṣaḥ
Instrumentalpuruhūtadviṣā puruhūtadviḍbhyām puruhūtadviḍbhiḥ
Dativepuruhūtadviṣe puruhūtadviḍbhyām puruhūtadviḍbhyaḥ
Ablativepuruhūtadviṣaḥ puruhūtadviḍbhyām puruhūtadviḍbhyaḥ
Genitivepuruhūtadviṣaḥ puruhūtadviṣoḥ puruhūtadviṣām
Locativepuruhūtadviṣi puruhūtadviṣoḥ puruhūtadviṭsu

Compound puruhūtadviṭ -

Adverb -puruhūtadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria