Declension table of ?puruhanman

Deva

MasculineSingularDualPlural
Nominativepuruhaṇmā puruhaṇmānau puruhaṇmānaḥ
Vocativepuruhaṇman puruhaṇmānau puruhaṇmānaḥ
Accusativepuruhaṇmānam puruhaṇmānau puruhaṇmanaḥ
Instrumentalpuruhaṇmanā puruhaṇmabhyām puruhaṇmabhiḥ
Dativepuruhaṇmane puruhaṇmabhyām puruhaṇmabhyaḥ
Ablativepuruhaṇmanaḥ puruhaṇmabhyām puruhaṇmabhyaḥ
Genitivepuruhaṇmanaḥ puruhaṇmanoḥ puruhaṇmanām
Locativepuruhaṇmani puruhaṇmanoḥ puruhaṇmasu

Compound puruhanma -

Adverb -puruhaṇmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria