Declension table of ?purugūrta

Deva

NeuterSingularDualPlural
Nominativepurugūrtam purugūrte purugūrtāni
Vocativepurugūrta purugūrte purugūrtāni
Accusativepurugūrtam purugūrte purugūrtāni
Instrumentalpurugūrtena purugūrtābhyām purugūrtaiḥ
Dativepurugūrtāya purugūrtābhyām purugūrtebhyaḥ
Ablativepurugūrtāt purugūrtābhyām purugūrtebhyaḥ
Genitivepurugūrtasya purugūrtayoḥ purugūrtānām
Locativepurugūrte purugūrtayoḥ purugūrteṣu

Compound purugūrta -

Adverb -purugūrtam -purugūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria