Declension table of ?purugūrta

Deva

MasculineSingularDualPlural
Nominativepurugūrtaḥ purugūrtau purugūrtāḥ
Vocativepurugūrta purugūrtau purugūrtāḥ
Accusativepurugūrtam purugūrtau purugūrtān
Instrumentalpurugūrtena purugūrtābhyām purugūrtaiḥ purugūrtebhiḥ
Dativepurugūrtāya purugūrtābhyām purugūrtebhyaḥ
Ablativepurugūrtāt purugūrtābhyām purugūrtebhyaḥ
Genitivepurugūrtasya purugūrtayoḥ purugūrtānām
Locativepurugūrte purugūrtayoḥ purugūrteṣu

Compound purugūrta -

Adverb -purugūrtam -purugūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria