Declension table of ?purudvat

Deva

MasculineSingularDualPlural
Nominativepurudvān purudvantau purudvantaḥ
Vocativepurudvan purudvantau purudvantaḥ
Accusativepurudvantam purudvantau purudvataḥ
Instrumentalpurudvatā purudvadbhyām purudvadbhiḥ
Dativepurudvate purudvadbhyām purudvadbhyaḥ
Ablativepurudvataḥ purudvadbhyām purudvadbhyaḥ
Genitivepurudvataḥ purudvatoḥ purudvatām
Locativepurudvati purudvatoḥ purudvatsu

Compound purudvat -

Adverb -purudvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria