Declension table of ?purucetana

Deva

MasculineSingularDualPlural
Nominativepurucetanaḥ purucetanau purucetanāḥ
Vocativepurucetana purucetanau purucetanāḥ
Accusativepurucetanam purucetanau purucetanān
Instrumentalpurucetanena purucetanābhyām purucetanaiḥ purucetanebhiḥ
Dativepurucetanāya purucetanābhyām purucetanebhyaḥ
Ablativepurucetanāt purucetanābhyām purucetanebhyaḥ
Genitivepurucetanasya purucetanayoḥ purucetanānām
Locativepurucetane purucetanayoḥ purucetaneṣu

Compound purucetana -

Adverb -purucetanam -purucetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria