Declension table of ?purubhū_ā

Deva

FeminineSingularDualPlural
Nominativepurubhū_ā purubhū_e purubhū_āḥ
Vocativepurubhū_e purubhū_e purubhū_āḥ
Accusativepurubhū_ām purubhū_e purubhū_āḥ
Instrumentalpurubhū_ayā purubhū_ābhyām purubhū_ābhiḥ
Dativepurubhū_āyai purubhū_ābhyām purubhū_ābhyaḥ
Ablativepurubhū_āyāḥ purubhū_ābhyām purubhū_ābhyaḥ
Genitivepurubhū_āyāḥ purubhū_ayoḥ purubhū_ānām
Locativepurubhū_āyām purubhū_ayoḥ purubhū_āsu

Adverb -purubhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria