Declension table of ?purubhū

Deva

NeuterSingularDualPlural
Nominativepurubhu purubhuṇī purubhūṇi
Vocativepurubhu purubhuṇī purubhūṇi
Accusativepurubhu purubhuṇī purubhūṇi
Instrumentalpurubhuṇā purubhubhyām purubhubhiḥ
Dativepurubhuṇe purubhubhyām purubhubhyaḥ
Ablativepurubhuṇaḥ purubhubhyām purubhubhyaḥ
Genitivepurubhuṇaḥ purubhuṇoḥ purubhūṇām
Locativepurubhuṇi purubhuṇoḥ purubhuṣu

Compound purubhu -

Adverb -purubhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria