Declension table of ?purubhū

Deva

MasculineSingularDualPlural
Nominativepurubhūḥ purubhuvau purubhuvaḥ
Vocativepurubhūḥ purubhu purubhuvau purubhuvaḥ
Accusativepurubhuvam purubhuvau purubhuvaḥ
Instrumentalpurubhuvā purubhūbhyām purubhūbhiḥ
Dativepurubhuvai purubhuve purubhūbhyām purubhūbhyaḥ
Ablativepurubhuvāḥ purubhuvaḥ purubhūbhyām purubhūbhyaḥ
Genitivepurubhuvāḥ purubhuvaḥ purubhuvoḥ purubhūṇām purubhuvām
Locativepurubhuvi purubhuvām purubhuvoḥ purubhūṣu

Compound purubhū -

Adverb -purubhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria