Declension table of ?purubhujā

Deva

FeminineSingularDualPlural
Nominativepurubhujā purubhuje purubhujāḥ
Vocativepurubhuje purubhuje purubhujāḥ
Accusativepurubhujām purubhuje purubhujāḥ
Instrumentalpurubhujayā purubhujābhyām purubhujābhiḥ
Dativepurubhujāyai purubhujābhyām purubhujābhyaḥ
Ablativepurubhujāyāḥ purubhujābhyām purubhujābhyaḥ
Genitivepurubhujāyāḥ purubhujayoḥ purubhujānām
Locativepurubhujāyām purubhujayoḥ purubhujāsu

Adverb -purubhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria