Declension table of ?purubhuj

Deva

MasculineSingularDualPlural
Nominativepurubhuk purubhujau purubhujaḥ
Vocativepurubhuk purubhujau purubhujaḥ
Accusativepurubhujam purubhujau purubhujaḥ
Instrumentalpurubhujā purubhugbhyām purubhugbhiḥ
Dativepurubhuje purubhugbhyām purubhugbhyaḥ
Ablativepurubhujaḥ purubhugbhyām purubhugbhyaḥ
Genitivepurubhujaḥ purubhujoḥ purubhujām
Locativepurubhuji purubhujoḥ purubhukṣu

Compound purubhuk -

Adverb -purubhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria