Declension table of ?purubhojasā

Deva

FeminineSingularDualPlural
Nominativepurubhojasā purubhojase purubhojasāḥ
Vocativepurubhojase purubhojase purubhojasāḥ
Accusativepurubhojasām purubhojase purubhojasāḥ
Instrumentalpurubhojasayā purubhojasābhyām purubhojasābhiḥ
Dativepurubhojasāyai purubhojasābhyām purubhojasābhyaḥ
Ablativepurubhojasāyāḥ purubhojasābhyām purubhojasābhyaḥ
Genitivepurubhojasāyāḥ purubhojasayoḥ purubhojasānām
Locativepurubhojasāyām purubhojasayoḥ purubhojasāsu

Adverb -purubhojasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria