Declension table of ?puruṣottamavāda

Deva

MasculineSingularDualPlural
Nominativepuruṣottamavādaḥ puruṣottamavādau puruṣottamavādāḥ
Vocativepuruṣottamavāda puruṣottamavādau puruṣottamavādāḥ
Accusativepuruṣottamavādam puruṣottamavādau puruṣottamavādān
Instrumentalpuruṣottamavādena puruṣottamavādābhyām puruṣottamavādaiḥ puruṣottamavādebhiḥ
Dativepuruṣottamavādāya puruṣottamavādābhyām puruṣottamavādebhyaḥ
Ablativepuruṣottamavādāt puruṣottamavādābhyām puruṣottamavādebhyaḥ
Genitivepuruṣottamavādasya puruṣottamavādayoḥ puruṣottamavādānām
Locativepuruṣottamavāde puruṣottamavādayoḥ puruṣottamavādeṣu

Compound puruṣottamavāda -

Adverb -puruṣottamavādam -puruṣottamavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria