Declension table of ?puruṣottamasahasranāman

Deva

NeuterSingularDualPlural
Nominativepuruṣottamasahasranāma puruṣottamasahasranāmnī puruṣottamasahasranāmāni
Vocativepuruṣottamasahasranāman puruṣottamasahasranāma puruṣottamasahasranāmnī puruṣottamasahasranāmāni
Accusativepuruṣottamasahasranāma puruṣottamasahasranāmnī puruṣottamasahasranāmāni
Instrumentalpuruṣottamasahasranāmnā puruṣottamasahasranāmabhyām puruṣottamasahasranāmabhiḥ
Dativepuruṣottamasahasranāmne puruṣottamasahasranāmabhyām puruṣottamasahasranāmabhyaḥ
Ablativepuruṣottamasahasranāmnaḥ puruṣottamasahasranāmabhyām puruṣottamasahasranāmabhyaḥ
Genitivepuruṣottamasahasranāmnaḥ puruṣottamasahasranāmnoḥ puruṣottamasahasranāmnām
Locativepuruṣottamasahasranāmni puruṣottamasahasranāmani puruṣottamasahasranāmnoḥ puruṣottamasahasranāmasu

Compound puruṣottamasahasranāma -

Adverb -puruṣottamasahasranāma -puruṣottamasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria