Declension table of ?puruṣottamapurāṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣottamapurāṇam puruṣottamapurāṇe puruṣottamapurāṇāni
Vocativepuruṣottamapurāṇa puruṣottamapurāṇe puruṣottamapurāṇāni
Accusativepuruṣottamapurāṇam puruṣottamapurāṇe puruṣottamapurāṇāni
Instrumentalpuruṣottamapurāṇena puruṣottamapurāṇābhyām puruṣottamapurāṇaiḥ
Dativepuruṣottamapurāṇāya puruṣottamapurāṇābhyām puruṣottamapurāṇebhyaḥ
Ablativepuruṣottamapurāṇāt puruṣottamapurāṇābhyām puruṣottamapurāṇebhyaḥ
Genitivepuruṣottamapurāṇasya puruṣottamapurāṇayoḥ puruṣottamapurāṇānām
Locativepuruṣottamapurāṇe puruṣottamapurāṇayoḥ puruṣottamapurāṇeṣu

Compound puruṣottamapurāṇa -

Adverb -puruṣottamapurāṇam -puruṣottamapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria